वांछित मन्त्र चुनें
आर्चिक को चुनें

दे꣣वे꣡भ्य꣢स्त्वा꣣ म꣡दा꣢य꣣ क꣡ꣳ सृ꣢जा꣣न꣡मति꣢꣯ मे꣣꣬ष्यः꣢꣯ । सं꣡ गोभि꣢꣯र्वासयामसि ॥११८२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

देवेभ्यस्त्वा मदाय कꣳ सृजानमति मेष्यः । सं गोभिर्वासयामसि ॥११८२॥

मन्त्र उच्चारण
पद पाठ

देवे꣡भ्यः꣢꣯ । त्वा꣣ । म꣡दा꣢꣯य । कम् । सृ꣣जान꣢म् । अ꣡ति꣢꣯ । मे꣣ष्यः꣢꣯ । सम् । गो꣡भिः꣢꣯ । वा꣣सयामसि ॥११८२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1182 | (कौथोम) 5 » 1 » 2 » 5 | (रानायाणीय) 9 » 1 » 2 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब जगदीश्वर को सम्बोधन करते हैं।

पदार्थान्वयभाषाः -

हे सोम अर्थात् जगत्स्रष्टा परमेश्वर ! (मेष्यः) सींचनेवाली आनन्द-धाराएँ (अति सृजानम्) छोड़ते हुए, (कम्) सुखस्वरूप (त्वा) तुझे (देवेभ्यः) आत्मा, मन बुद्धि आदि के (मदाय) हर्ष के लिए हम (गोभिः) स्तुति-वाणियों से (संवासयामसि) संछादित करते हैं ॥५॥

भावार्थभाषाः -

जगत्पति परमेश्वर उपासकों को आनन्द की धाराओं से सींचता हुआ और उनके आत्मा, मन, बुद्धि आदियों को तृप्त करता हुआ उनका उपकार करता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरः सम्बोध्यते।

पदार्थान्वयभाषाः -

हे सोम जगत्स्रष्टः परमेश्वर ! (मेष्यः) मेषीः सेक्त्रीः आनन्दधाराः। [मिषु सेचने, भ्वादिः। अत्र वा छन्दसि सर्वे विधयो भवन्तीति पूर्वसवर्णदीर्घविकल्पनाद् यणि रूपम्।] (अति सृजानम्) विसृजन्तम्, (कम्) सुखस्वरूपम् (त्वा) त्वाम् (देवेभ्यः) आत्ममनोबुद्ध्यादिभ्यः। [षष्ठ्यर्थे चतुर्थी।] (मदाय) हर्षाय, वयम् (गोभिः) स्तुतिवाग्भिः (सं वासयामसि) सञ्छादयामः। [वस आच्छादने, णिजन्तः, इदन्तो मसि] ॥५॥

भावार्थभाषाः -

जगत्पतिः परमेश्वर उपासकानानन्दधाराभिः सिञ्चंस्तेषामात्ममनोबुद्ध्यादीनि च तर्पयंस्तानुपकरोति ॥५॥

टिप्पणी: १. ऋ० ९।८।५।